E 387-11 Mṛtyuñjayastotra-Pārameśvaratantrāntargata

Manuscript culture infobox

Filmed in: E 387/11
Title: Mṛtyuñjayastotra
Dimensions: 15.5 x 8 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 387/11

Inventory No. 44340

Title Mṛtyuñjayastotra-Pārameśvaratantrāntargata

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu (leporello)

State complete

Size 15.5 x 8.5 cm

Binding Hole(s)

Folios *7

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

'Owner Acyuta Rāja

Place of Deposit NAK

Accession No. not mentioned

Manuscript Features

The text mostly does not follow the Pāṇini-grammar. Thus, apparent non-Pāṇinian-uses are not always marked below in the Excerpt.

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || śrīmṛtyuṃjayāya namaḥ ||

kailāśasyottare śṛṅge śuddhasphaṭikasannibhe ||

tamoguṇavihīne tu jarāvyādhivivartitaḥ || 1 ||

sarvārthasampadādhāre sarvajñānakṛtālaye ||

anantagrahalokānāṃ padmayoniṃ prajāpatiṃ ||

kṛtāṃjalipūṭo bhūtvā sukhāsīnaśadāśivaṃ || 2 ||

prapaccha praṇato braṃhmā(!) jānubhyāṃm(!) avanīṃ gataḥ ||

kenopāyena deveśa cirāyur lomaso bhavet || 3 ||

tan me brūhi mahādeva lokānāṃ hitakāmyayā ||

hitakāraṇa lokānāṃ trailokyasacarācaraṃ || 4 ||

śrīsadāśiva uvāca ||

śṛṇu braṃhman(!) pravakṣāmi cirāyur munisattamaḥ ||

saṃjāta(!) karmaṇā yena vyādhimṛtyuvivarjitaḥ || 5 || (exp. 3t1–b3)


«End»


susvapnavarddhanaṃ nityaṃ sarvaduṣkṛtanāśanaṃ ||

sarvapāpavinirmuktaṃ śivaloka(!) mahīyate || 46 ||


śatavarṣa(!) sa jīvantu putraputrapratiṣṭhitaṃ ||

uttamottamaviprasyādyuttamaḥ puruṣaḥ śubhaḥ || 47 ||


mṛtyuṃjayena japtena cirakāraṃ sa jīvati ||

saptajanmakṛtaṃ pāpaṃ mucyate nātra saṃśayaḥ || 48 || (exp. 10t4-b2)



«Colophon»

iti śrīpārameśvaratantre caturāśītisāhasre mṛtyuṃjayastotraṃ sampūrṇam || śubham || (exp. 10b2–3)

Microfilm Details

Reel No. E 397/11

Date of Filming ?-Nov-1970

Exposures 11

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 24.08.2012

Bibliography